Bāhyarthasiddhikārikānāma

Technical Details
  • Text Version:
    Roman
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Bāhyarthasiddhikārikānāma ||

paripūrya ca yaṃ svārthaṃ parārtha sarvathā'khalam |
akarottaṃ praṇamyārthasiddhyāvarthī nirūpyate || 1 ||


svasthanetrādivijñānaviṣayārtho na bāhyakaḥ |
svapnadvicandradhīkalpo dhātvādarthāvabhāsanāt || 2 ||


bāhyārthaḥ sādhyate neti buddhimātratvavādinā |
avisaṃvādadṛṣṭyādāvastivādastu kathyate || 3 ||


jñānasya ca visaṃvādāt rūpādīnāmayogataḥ |
ālambanaṃ svacinna syāt ubhayaṃ tanna śobhanam || 4 ||

svāṅgacchedādayoṃ dṛṣṭāḥ svapte [ye] bhavanni te |
yadyarthanītirnāstīti prabuddhasya tathā nanu || 5 ||

kāyasphītiḥ śiraśchedo vodhe svapnasamā matā |
iti cet tvaṃ kutohyatna yatnavāt naṣṭalābhayoḥ || 6 ||



bhrāntyā sarvapravṛtiścet nāsti nāmaviparyayaḥ |
abhrāntamavisaṃvādi jñānaṃ bhrāntaṃ visaṃvadet || 7 ||



deśāt kālādananyasya jñānaṃ yanna visaṃvadet |
tadabhrāntaṃ punarjñānaṃ nānyadabhrāntalakṣaṇam || 8 ||


dīrghasūkṣmādikajñānāt yogīti tu viśeṣitaḥ |
asarvajñaḥ prasajyet nobhayatobhāgamuktakaḥ || 9 ||

visaṃvadati buddhatvam yathāvadastibodhanām |
svapnādivacca nikhilam, visaṃvādāsaṃbhavaḥ kutaḥ || 10 ||

dṛḍhavāsanayā cet syāt uktaḥ svapnaśca no kutaḥ |
grāmārāmaprabhedābyā dṛśyabhūtāstataḥ punaḥ || 11 ||

anindriyārthādibuddhivāsanākṣaṇikatvataḥ |
vipākāptirvyavahitā hyakṣārthā dṛḍhahetavaḥ || 12 ||

yasya jñānamekarasamindriyārthānna jāyate |
tasya tasya svabhāvaśca kiṃ dhruvo'thavā || 13 ||

nidrādisāmyavattvāccet tadvipākakaro na kim |
vidyamāne pākahetau na yuktaḥ pākasaṃkṣayaḥ || 14 ||

dṛṣtaṃ svapne nidritasya nordhvamasti tato'vadhrum
sambhavati yathā tena paripakkātmanaḥ kṣayaḥ || 15 ||

yasyendriyāryavaikalyāt deśanākāraṇaṃ na ca |
(tasya) punarvipākāptiryogyā syācca parikṣayāt || 16 ||

dṛḍhasaṃvādavāsyatvāt kriyate ca kuto matam |
rūpādīnāmayogyatvāditi cet vācyamuttaram || 17 ||

paripākāśrayatayā'visaṃvādaḥ prabodhane |
timiramāśrayo yāvattāvannā saṃvādaḥ kuto na ca || 18 ||

tadbuddhyā tu pravṛtteśca bhrāntālambanato'ntarā |
tadbuddhyasattve'visaṃvādāt na tadbuddhikṛtamiṣyate || 19 ||

āropaparipākasya śaktervastvantarodbhavāt |
svātmato jāyate naiva kusumācca tilaṃ yathā || 20 ||

abādibhyo yathā bījaṃ yajjātaṃ yata eva ca |
samānaṃ tacca tenaiva phalotpatteśca vāsanā || 21 ||

vastvantarodbhavāt kiñcit karmaṇo vāsyate yathā |
jātīpuṣpaiśca saṃsṛṣṭyā gandha utpadyate tile || 22 ||

tatropādānavijñānājjāyate jñānasaptakam |
tatra tadbīja āropya sthitaścapi vipacyate || 23 ||

ato bhāvāntarājjāto bhāvo nāstīti vāsanā |
nāropya vardhanāyogyā ityāha śāktavijjanaḥ || 24 ||

svantantrādatha jāyetādhigamajñānamatra ca |
yathopta bījaṃ pacyeta tena tulyaṃ mamāpi cet || 25 ||

pakṣasyāsya viruddhatvādupadājñānaniśrayaḥ |
umayostulyamiticet na yukto'nyonyaniśrayaḥ || 26 ||

yasyendriyārthajajñānairāropyante ca śaktayaḥ |
dikkālakāyādīnāñca viśeṣāt parivṛddhitāḥ || 27 ||

tasya pakṣe na doṣo'sti yasyopādānanāmakāt
jñānādanyat kāraṇaṃ na pratibandho na tasya ca || 28 ||

dhīmātratvena saṃsādhye yat jñānatvādisādhanam |
vijātīyāviruddhatvāt sarvaṃ śeṣavaducyate || 29 ||

prekṣā tuṣṭi pravṛttiśca hitāptirahitavyayaḥ |
prabuddhavyavahārāśca na svapte santi sarvathā || 30 ||

pratibādhāvaśānnāma bhrāmyati jñānamakṣajam |
vināpi tāṃ bhrāmyatīti sarvaṃ sṛṣṭaṃ tahaṃ khalu || 31 ||

anye sarvañca vijñānamarthadhīrmānaso bhramaḥ |
jñeyaṃ svacittajātaṃ yat rūpaṃ vā nāsti tasya ca || 32 ||

artho nāstīti saṃsādhyamekaikasyāparicchideḥ |
nāṇvābhāsamiti prāhuḥ cittacaitasikairapi || 33 ||

sandigdhatā bhavedeva yathā ca kṣaṇabhaṅgurāḥ |
ekaikā nāvabhāsante tathāgataparicchidi || 34 ||

nirdhāritā nāṇavaḥ syuḥ tulyāparakṣaṇotpādyathānityatvavibhramaḥ |
avicchinnasajātīyagrahe syānnīlavibhramaḥ || 35 ||

buddhayā sadā tvabicchinnasājātyagrahaṇe sati |
vikalpakena jñānena hyekatvamavasīyate || 36 ||

ataḥ svalakṣaṇatvena vijñāne paramāṇavaḥ |
ābhāsante neti vādo yaḥ sarvo na sa sidhyati || 37 ||

yadābhāsaṃ tato nāsti dravyābhāvādvicandravat |
iti siddhaṃ vādino yat nā cātra hetuniścayaḥ || 38 ||

saṃyuktā ye'ṇavaḥ santaḥ samānaikakriyākarāḥ |
te sañcitā iti proktu radravyāṇāti te kutaḥ || 39 ||

ekaśabdābhidheyāste na teṣāmekatāsti tu |
vicāryamāṇaḥ śabdārtho na bhātīndrayacetasi || 40 ||

yasya buddherekabhāgo bhātyākāra itīraṇam |
īkṣitaṃ tasya niyataṃ citrāstaraṇamantarā || 41 ||

kvacicca kasyācadrūpasyekākāragarho yadi |
sa uccanīcāśrayato bhinnacitrāvabhāsakaḥ || 42 ||

ekajñānābhako'guryo vinānyonyamaṃnudbhavāt |
tasyākārasya vicchede ekaikaṃ bhāsyate katham || 43 ||

pratekaparamāṇūnāṃ svātattryeṇāstyasambhavaḥ |
ato'pi paramāṇūnāmekaikāpratibhāsanam || 44 ||

aṇu digbhāgabhedāccaneti yat tadasaṅatam |
aṇau dikśabda ucyeta kenacit saviśeṣaṇe || 45 ||

digbhāgabhedenātastaiḥ bahubhiḥ parivāritāḥ |
kathitā aṇavaścaiva na tu sāvayavātmakāḥ || 46 ||

eko'ṇuravare bhāge sthito'nyaḥ parabhāgataḥ |
ubhābhyāmapi bhāgābhyāṃ prasaktā na dvidhā'ṇavaḥ || 47 ||

anekamadhyavartitvādanekatvaṃ vikalpyate |
vyatirekamukhādevamanekatvaṃ prakalpyate || 48 ||

tatrāpekṣyānyadayacca rūpaṃ vai gṛhyate yathā |
naiva tadvidyāte tatra parāvarādibhedavat || 49 ||

nairantaryādbahūnāñcāvayavitvaṃ yadīṣyate |
nirantarāḥ pūrvaparakṣaṇā na tādṛśāḥ katham || 50 ||

jñānasya dvikṣaṇasthatvānnairantaryaṃ tato'sti ca |
yathā tvavayavirūpaṃ neṣyate vai tathāṇuṣu || 51 ||

prattyāsattyā kathāciktu gatibādho gatīmataḥ |
tathaivācchādana proktamavayavāntarato na tu || 52 ||

ācchādane satircchāyā samutpannā ca vidyate |
chāyā dinakarāṇvośca madhyalagnā na yujyate || 53 ||

chāyācchādanayoḥ śakti bahūnāṃ jāyate yathā |
paramāṇuṣvapi tathā naikasmāt sarvathā'pi tu || 54 ||

ato bhedasya nāstitvāt piṇḍo nāstīti yadvacaḥ |
kādācitkaṃ bhavettaccet pariṇāmo na yujyate || 55 ||

anyonyamātmā'saṃsṛṣṭhā anaṃśāśca vyavasthitāḥ |
ataḥ sañcitya bhavati pṛthivīmaṇḍalādikam || 56 ||
parasparānugrahasya viśeṣāt pariṇāmitāḥ |
parāṇavaśca vajrāderna vicchinnā bhavanti te || 57 ||

piśācasarpaprabhṛtermantraśaktyā graho yathā |
saṅgacchante'ṇavaḥ kecit dravyaśakatyā parasparam || 58 ||

anye'lpaśaktibalakāḥ buddhimānacalādigaḥ |
saṃkhyādipraviśeṣeṇa kalpayennarakādyaṇūn || 59 ||

ato nāstīti no yuktam uktaṃ bhrāntivaśādyadi |
ṣaṣṭhadhīmātratābo ghaḥ yathāṣṭaparamāṇuṣu || 60 ||

saṃkhyādi bhrāntirutpannā pratītistasya sā tathā |
yadi sattvasamatvena narakādivibo dhanāt || 61 ||

asti ca bhrāntito'nya sya pradhānapuruṣādiṣu |
kasmādanuktaṃ bhavati saṃkhyādyākāralakṣaṇam || 62 ||

tadavasthā ca saṃprāptā guṇātiśayasammateḥ |
bhrāntyā vikalpitatve'pi na tyājyā pūrvakalpanā || 63 ||

aṇuśca tasmādastyeva acalādigadhīmataḥ |
tato'nyenāgṛhītaḥ te jānantīti kalpyate || 64 ||

sahopalambhaniyama ukto yatpuruṣadvaye |
jñānajñeyasvabhāvaśca niyamāt saha vedyate || 65 ||

nānyo'sti grāhako jñānāt cākṣuṣairviṣayairvinā |
ataśca sahasaṃvittirnābhedānnīlataddhiyoḥ || 66 ||

grāhakañcenna vijñānaṃ jñānaṃ vā viṣayairvinā |
tadā tattu tathā vaktuṃ yujyate nānyathā punaḥ || 67 ||

ekakālavivakṣātaḥ sambuddhajñānacetasā |
cittacaittaiśca heturhi sarvathaikāntiko na ca || 68 ||

āgamebhyaśca siddhatvāt caittānāṃ bhrāntitā na cet |
piśācanarakādīnāṃ jñānaṃ uktaḥ kuto bhramaḥ || 69 ||

asatyapi sambandhe viśeṣa iṣṭakṛdyadi |
tamasiddhamanicchaṃśca parīharasi vibhramāt || 70 ||

sahaśabdaśca loke'smin naivānyena vinā kvacit |
viruddho'yaṃ tato heturyadyasti sahabedanam || 71 ||

ekārthaḥ sahaśabdaśredanyato'siddhatā tadā |
kathaṃ sādhāraṇe bhāva ekenaiva ca darśanam || 72 ||

sarvajñajñānabedyañca sarvaṃ cittaṃ bhavedyadi |
ekenaivopalambhaśca tadoktaḥ kutra sidhyati || 73 ||

ālambananiṣedho'nyaiḥ pramābhāvānna sidhyati |
svabhāvaviprakṛṣṭhasya sandigdhāsiddhatā tataḥ || 74 ||

bāhyābhāvataḥ siddhau svaikabhāge vilokite |
vadataścittamātraṃ tatprasiddho hetureva hi || 75 ||

apṛthagbhāsasaṃsiddhau bhavetsiddhasya sādhyatā |
sākārajñānakathino vivādasatra no bhavet || 76 ||

eka eva padārthaścedālambanaṃ prakalpyate |
jñānarūpādvivekena kathaṃ saṃvedyameva tat || 77 ||

arthālambhe kṛṣṇaśaṅkhe tuṣṭasya vedanāśca taḥ |
yadi jñānasvarūpasya vinā vittiṃ na sambhavet || 78 ||

yadi rūpaṃ kalpitañca kiñcideva hi vedyate |
na vedyate jñānarūpamityatastanna yujyate || 79 ||

tena rūpadvayaṃ vedyaṃ candramāyugalaṃ yathā |
śāstrakarturekamiti prasiddhaṃ tanna yujyate || 80 ||

pūrvikaiva tu sāmagrī prajñānaṃ viṣayakṣaṇam |
sālokarupavat kuryāt yena syāt sahavedanam || 81 ||

pūrvāparaṃ yadā jñānamindriyañca pravartate |
tatsādṛśyena tannāma nārthataḥ sahavedanam || 82 ||

vedyatvādeva vijñānānnānyo'rtho grāhyabhāgakam |
jñānaṃ sidhyati yo vādastatra hetoraniścayaḥ || 83 ||

jñānavitteḥ svabhāvatvāt vedyate ceti kathyate |
viṣayābhāsivijñānajanakatvācca vedanam || 84 ||

saṃvedyaśabdasāmye'pi tadarthaḥ pṛthageva hi |
gavādīnāṃ yathā gottvāttathākāro na sidhyati || 85 ||

sarvajñajñānasaṃvedyasantānāntarabhāvitāḥ |
dharmā ye'naikāntikāstaiḥ sarvajño'bodhakaḥ katham || 86 ||

sākārajñānapakṣe ca tannirbhāsasya vedyatā |
tasyābhede ca saṃsāghye siddhasādhanatā bhavet || 87 ||

rūpasāmyakaro'rthastu phalātsaṃvedyasammataḥ |
bhāvasya tasyāvedyatvāt abhedo na bhaviṣyati || 88 ||

kathaṃ tadgrāhakaṃ taccet tatparicchedalakṣaṇam |
vijñānaṃ tena nāśaṅkā kathaṃ tat kiṃ viditi || 89 ||

vijñānarūpamanyena vyavasthāpya samohyate |
kathaṃ vācyaṃ tadarthasya saṃparicchedakantiti || 90 ||

arthaparicchittimātrañca vijñānamiṣyate yadā |
kathaṃ svaviṣayaṃ jñānaṃ vettītyuktirasaṅgatā || 91 ||

vijñānaṃ tatkārākaṃ na niṣkriyaṃ paramārthataḥ |
vittimātre kārakatvaṃ samāropya hi kathyate || 92 ||

anāsaṅgena darśī ca vidvān saṃviśate yathā |
kiñciddarśī tathā jñānarūpādau viśate punaḥ || 93 ||

sarvajñasya tadanyeṣāṃ na bhedo jñānamatrataḥ |
sarvākāradhiyā sarve mahātmāno viśeṣitā || 94 ||

sākāraṃ vā nirākāraṃ tulyakālamatulyajam |
iti bauddhe'pi vijñāne kiṃnu cintā pravartate || 95 ||

ākārastava yastatra sambhavatyeva taddhiyaḥ |
ākāraḥ sa ca rūpādau punastatra prakalpyate || 96 ||

tyaktāvṛtitvāt yuktiśca jñeye neti na saṅgatiḥ |
kathaṃ sa jñeyamārūḍhastatsama matidiśyate || 97 ||

nirūpaṇātmikā buddhiḥ satyatha vāpyasatyāpa |
arthāstitve'visaṃvādaḥ timirādau vinārthakam || 98 ||

prekṣitañca yathā rūpaṃ nīlānubhava ityapi |
āropya kathyate buddhāvākāraḥ ko'pi nāsti ca || 99 ||

asti nāstīti kalpo'pi vijñānaṃ kalpanātmakam |
arthāpekṣāviśeṣeṇa vijñānaṃ bhinnamucyate || 100 ||

yathā hi bhavatāṃ jñānaṃ nirākārañca tattvataḥ |
vetti cābhūtamākāraṃ bhūtamarthaṃ tathaiva naḥ || 101 ||

ātmā jñānasya nāstyasya virodhādadvayātmanaḥ |
abhūtaṃ vedyate nava prasajyetā bhrāntameva tat || 102 ||

yathāparīkṣitaṃ bhrāntyā vyavastheyaṃ kṛteti cet |
bhrāntākāro'vaseyaśca kathaṃ syāt kalpito nacet || 103 ||

bhūtatastena vijñānaṃ nirākārañca cakṣuṣā |
bhautikena paricchindyāt rādvā'sadvā'pi yogyakam || 104 ||

pradīpaḥ svaparātmānau samprakāśayate yathā |
vijñānaṃ dvividhālambasvarūpañca tathā yadi || 105 ||

rūpaśabdādyo'rthāśca vibhinnendriyagocarāḥ |
tena te hyekakāḥ santyanubhāvyā na ca atra tu || 106 ||

vibhinnakāraṇamṛte jñānamālambhala kṣaṇam |
yat utpadyate yādṛk jñānaṃ yat tadanantaram || 107 ||

viṣayastulyāviṣayamitye [vaṃ] bhrāntito vacaḥ |
tattu nityaṃ vidyate na viṣayābhāsato yataḥ || 108 ||

samasvavedanā'bhāvāt jñānākāraḥ samānakaḥ |
sarvacitteṣu bhavati mate cavaṃ viśeṣataḥ || 109 ||

na vācyaṃ viṣayaistulyam [iti] asmin grāhyāvabhāsake |
nānantaraṃ jñānaṃ bhāti viṣayeṇa tu sāmyataḥ || 110 ||

nīlādimātrābhāse ca jñānaṃ nīlādibhāsakam |
tadanantaramāste cet tadā tadviṣayaṃ hi tat || 111 ||

tadā tannārthasadṛśam asti satyaṃ na tulyakam |
anityaduḥkhādi yathā tathāgatena [deśitam] || 112 ||

grāhyāvabhāsakaṃ naitat ālambanāyogato bahiḥ
grāhyabhāgo'tha iṣṭaścet na yukta tasya lakṣaṇam || 113 ||

kuto buddhi nirvikalpā sa cittasyābhāsa eva ca |
tatrāvabhāsabuddhirna viṣayasyāpṛthaktvataḥ || 114 ||

janakasya ca nāstitve kathaṃ nāma tadiṣyate |
bāhyāṇavaśca saṅghātā ekāṅgavikalatvataḥ || 115 ||

nālambanaṃ syuḥ kenaiva hyubhayābhāva iṣyate |
grāhakākārakaṃ jñānaṃ lakṣaṇadvayavarjitam || 116 ||

yathā hyālambanaṃ nāsti grāhyākāro'pi nepyate |
pūrvakaṃ sadṛśaṃ jñānaṃ ālambanaṃ yadīṣyate || 117 ||

tadapyayuktaṃ jñāne nānantaraṃ jñānaṃ bhāti ca |
āhatya śābdaṃ vijñānaṃ rūpākāraṃ bhavedyadi || 118 ||

tena tvālambanenaiva jñānañca sadṛśaṃ katham |
kecidāhustulyajñānakṛkchaktiḥ viṣayastviti || 119 ||

tasyāpyayogāt śaktistu na bhātīndriyacetasi |
grāhye viṣayatava niyamāt viṣayasthitiḥ || 120 ||

lokato'rthasaṃsiddheḥ asti lakṣaṇamanuktakam |
jñānaśakti laukikī cet nārthaṃtvena tu niścitā || 121 ||

lakṣaṇasyāpyasatve ca sālambanaṃ kartha bhavet |
lokanītyāgamaṃ pretya bāhyālambanataiva hi || 122 ||

parīkṣitā yujyate ca na jñeyaṃ sarvathāsti tu |
iṣṭāniṣṭadirūpañca bhūtato bāhyamasti na || 123 ||

cittamātramidamiti asambaddamidaṃ [vacaḥ] |
duḥkhādirūpe kasmiṃścit guṇādi bhāvanāvataḥ || 124 ||

hetubhedāt phalamapyanugrahaviśeṣitam |
arthe vinīlanirbhāsi jñānaṃ tatsamantaram || 125 ||

abhyāsādduḥkharūpādi tathānyadanyato bhavet |
prītivyasanamiddhānāmabhāsātiśayāt bhidā || 126 ||

arthākārāttu naiveti matañcet tat punaḥ katham |
āropād dūṣyate tena hyanālambanavastutā || 127 ||

kathaṃ punarnopannā siddhirarthakriyādṛśā |
tadabhāve ca tannāsti arthān svapnopaghātavat || 128 ||

vinā kriyā sammatā'rya kriyāsattvādataḥ punaḥ |
bāhyābhāvo yadīṣyeta vayaṃ kāritramātrataḥ || 129 ||

bāhyarthasiddhiṃ na brūmoṃ mithyājñānasvabhāvataḥ |
karitrasiddherdṛṣṭatvāt arthāvāpterathāpi ca || 130 ||

hitāhitakriyā kāye tadvihīne'pi vibhrame |
kriyāmātrasya sattvena kāmasya ceṣṭitam || 131 ||

tasyodayastu niyato nāśucyutpattimātrake |
kutaḥ kāmārthalābhaḥ syāt sambandhāt śukrarāgayoḥ || 132 ||

anyatra jāyate svapnāt saṃsparśe kāmata striyaḥ |
yathā tvevāvisavādaḥ kāminyā darśane yadi || 133 ||

kāmāśrayācca sambhūtaṃ kasmānna svapnaghātavat |
nakhadantasravādīni vihāyāpi ca yoṣitam || 134 ||

taṃ samāśritya sambhute kasmānna svapnaghātavat |
nakhadantaratravādīni rāgāt śukrasya sambhave || 135 ||

buddherarthaḥ kṛta iti tat punarna ca śobhate |
kriyāmātraṃ yathā noktaṃ putralābhādayaśca ye || 136 ||

satyataḥ svapne dṛśyante visaṃvadanti dṛṣṭakam |
proktakartṛkiyājātāḥ santo narakapādayaḥ || 137 ||

ato vijñaptimātra tvena kāpyarthaṃkriyāsti ca |
cittamātramato'siddham nānākāyāvabhāsane || 138 ||

santānāntarasaṃsiddhau narakañca tathāsti tu |
parasattvaḥ kuto nāsti tathā nibhṛtamaṇḍalāt || 139 ||

udgīrṇaviṣanaṣṭasya devo'nugrahakārakaḥ |
svasatyavacane tiṣṭhan pūrvatantraṃ vinā yataḥ || 140 ||

arthakriyā na śakyeta tataścittakṛtā na sā |
paracittavido jñānamayathārthaṃ kathaṃ bhavet || 141 ||

yadānyacitte satyeva jñānaṃ niviśate hi tat |
satyatha [vā] tadākāraṃ vijñānaṃ grāhakaṃ matam || 142 ||

svaviṣayāntikaprāptyā vyāpāravat graho na ca |
yadanantaramuptādyam tathā jñānaṃ svacetasaḥ || 143 ||

lakṣaṇena yathoktena grāhakaṃ cittamasti tat |
atītacittaṃ | smaraṇaṃ yadbhūtagatamasti ca || 144 ||

tasya hetośca cittasyānutpatterna tu grahaḥ |
sambuddhagocarādvaitarūpasyājñānataḥ punaḥ || 145 ||

aya thārthaṃ yaduktaṃ tadadvayatvānna śobhanam |
jñānena grāhakeṇava gṛhṇan grāhyamaśeṣakam || 146 ||

sarvajñaḥ procyate na tvevādvayākāravedanāt |
anirdaiśryañcarūpantu vedyate yat punarvacaḥ || 147 ||

anyasya vedyaṃ yat tattu nirdeṣṭuṃ kimu śakyate |
anyacittaparijñānāt tasmādālambasatvataḥ || 148 ||

nirālambaṃ sarvacittaṃ nāsti tat yadi kutracit |
na bahirvidyate grāhyaṃ sarvajñaśca kathaṃ punaḥ || 149 ||

svacittamātravijñānāt svasaṃvedanameva ca |
svacittamātravijñāt sarvajñaśca prakalpitaḥ || 150 ||

jñāyate cet pṛthak kaścit na syāt dhīmātradarśanam |
advayajñānamātra tve na doṣa iticenmatam || 151 ||

kathaṃ tathāpi vijñānaṃ viṣayasyopalambhakam |
jñāne dvayavimukteca sarvākārapravedanam || 152 ||

iti vimmayamevedaṃ tato'sti grāhakātmakaḥ |
sarvajña upalabdho'nyaḥ āste naiveti kaścana |
prārjñe manyasya prājñānāṃ svadurmateśca kheditam || 153 ||

pratyakṣahetorniyataṃ pratāpabhāvanodbhavāt |
rāgādidoṣasāmagrā nitāntaṃ parihīyate || 154 ||

sarvaṃ vai bālacittañca dvayākārakamityataḥ |
kiñcidbhāvanayā kṣaye na pratīpakṣasaṅgati || 155 ||

śūnyamityeva yat jñāna muktākāragataṃ punaḥ |
ākāradvayasaṃyuktaṃ pratipakṣaśca tat katham || 156 ||

kāmarāgaṃ bhāvayato rāgakṣayo na ca |
dvayarūpaṃ bhāvayataḥ syādakṣīṇaṃ dvayaṃ tathā || 157 ||

buddhau bhāvāṃśamāropya nairātmyakādibhāvanā |
advaye śabdamātre cānarthā tadbhāvanā nahi || 158 ||

nityopalabdhisaṃkleśamatikrāmatyanityatā |
sarvopalabdhināstitvāt buddhatvāptiravaśyakī || 159 ||

sarvopalabdhirahitaḥ sarvathāpi ca niṣkriyaḥ |
vyavasāyañca caryāñca vinā buddhatvamiṣyate || 160 ||

ataḥ sattveṣu karuṇā taddhitopāyataḥ punaḥ |
saṃskṛtānityacintātaḥ saugataṃ padamiṣyate || 161 ||

kathaṃ dhīśabdamātratve dānādiparipūraṇam |
deyaṃ na vidyate tasmāt buddhatvañca na sambhavet || 162 ||

anyonyapravaśādeva vijñaptiniyamena ca |
dānādānākārikā ca buddhirutpadyate yadi || 163 ||
tatpratyakṣānumānābhyāmāptāgamānna sidhyati |
tatpunaḥ kalpanāmātraṃ kevalaṃ parikīrtanam || 164 ||

dānākṛtikavijñāne hyabhyaste śataśo'pica |
sattvasya kasyacit kintu na dāridryaviyojanam || 165 ||

apramāṇe manaskāre bhāvite'pi hi yoginām |
na duḥkhasukhayorhāniḥ ranuprāptiścabhūtataḥ || 166 ||

sarveṣāṃ sarvadāne ca kṛpādānaprapūraṇe |
arthātmanā na bhedo'sti tatrādānaniṣedhanam || 167 ||

parinirvāṇamastyeva dhātuśca mṛtakāyikaḥ |
dṛṣṭā gṛhavihārāśca kathaṃ syuḥparatantrakāḥ || 168 ||

yadi svatantrā na syuste hyatītānumitiḥ katham |
nātītañcedanumitaṃ tattu syādatilaukikam || 169 ||

śrutamuktyā viśuddhasya mūrtidṛk vītarāgakaḥ |
anumānaṃ bhavenno cet śraddhā ca kathamudbhavet || 170 ||

yadi prabandhato jīvaḥ khaṇḍitaḥ kila dṛśyate |
tat punastadadhīnañcet kathaṃ syāt parinirvṛtiḥ || 171 ||

vyavasthitaṃ lokanītyā vījādibhyo'ṅkurādikam |
udetīti cittamātravāde nāsti tu yuktatā || 172 ||

yajjñānānantaraṃ jñānaṃ niyatamudbhavedyadi |
tattasya hetostat kāryaṃ niyamo'pi na vidyate || 173 ||

tathā'nyākārakaṃ jñānaṃ vinā dhūmamatirbhavet |
bījena rahite citte hyañkurābhāsidhī bhavet || 174 ||

agnidhīvāsitaṃ cittaṃ dhūmadhīkāraṇaṃ yadi |
anekaśaktau satyāñca bhedabodhaḥ kuto bhavet || 175 ||

anantarāgnidhīhetau dhūmacittasya kāraṇe |
tadapyacāru dhūmasya citte'niyā'gnidhiḥ || 176 ||

prativandhe'prasiddhe ca kathamasmādidaṃ bhavet |
amiśravyavahāraśca kathaṃ hetau pravartate || 177 ||

ataḥ kalpitamāśritya cittamātraṃ tridhātukam |
iti prabhāṣitaṃ sarvaṃ na rūpāderasambhavāt || 178 ||

yasmin rāgādayo jātāḥ akṣīkṛtya ca kalpitam |
doṣopaśāntaye tasmādarthe nairātmyadeśanā || 179 ||

anyatrāpi tathā proktaṃ yathā bālairvikalpitaḥ |
bāhyabhāvaśca naivāsta iti kasmāt viśiṣyate || 180 ||

anantaropadeśācca kārakābhiniveśataḥ |
kṛtyānāñca parijñānaṃ tenātmāpoha ucyate || 181 ||

tathopadeśādanyatra kalpitañca vikalpitam |
vyākhyātaṃ dharmatārūpaṃ dharmatā tu svalakṣaṇam || 182 ||

bhāvamātaṃ kalpitantu [tasya] bhedo vikalpitam |
dharmatāyāḥ prabhedo'yaṃ bhave'sati na yujyate || 183 ||

yadi rūpaṃ śūnyamuktaṃ rūpaśabdaḥ kathantviha |
kalpayitvā deśyate cet katamatphalamiṣyate || 184 ||

nāsaṃvādo yatna bhāvī tena san bhāva eva saḥ |
abhāvādeva savasya no palabdhistu svapnavat || 185 ||

bāhyārthavādinaḥ prāhurevaṃ cittaikavādiṃnam |
nyāyo'yamuta no vā vicārayantu paṇḍitāḥ || 186 ||

nyāyānyāyavicāre me'dbhutā budhadhīrnahi |
kintvanyeritasatyānāṃ bahusaṃkṣipya deśanāt || 187 ||

jñānabhāsā mohatamodhvaṃsaḥ sākṣātkṛto budhaiḥ |
adyacordhvañca mahatāṃ mārge mūḍhaḥ prasīṃ datu || 188 ||